Vers 30
prāṇāyāmaṁ pratyāhāraṁ
nityānityavivekavicāram |
jāpyasameta samādhividhānaṁ
kurvavadhānaṁ mahadavadhānam ||30||
bhaja govindaṁ bhaja govindaṁ
govindaṁ bhaja mūḍhamate |
saṁprāpte sannihite kāle
na hi na hi rakṣati ḍukṛñkaraṇe ||30||
Suche Govinda, verehre Govinda,
Govinda rufe an, oh Tor!
Schlägt deine Todesstunde einst,
so werden auch Grammatikregeln dich gewiss nicht retten.