Vers 21
punarapi jananaṁ punarapi maraṇaṁ
punarapi jananījaṭhare śayanam |
iha saṁsāre bahudustāre
kṛpāyā'pāre pāhi murāre ||21||
bhaja govindaṁ bhaja govindaṁ
govindaṁ bhaja mūḍhamate |
saṁprāpte sannihite kāle
na hi na hi rakṣati ḍukṛñkaraṇe ||21||
Suche Govinda, verehre Govinda,
Govinda rufe an, oh Tor!
Schlägt deine Todesstunde einst,
so werden auch Grammatikregeln dich gewiss nicht retten.