Vers 20
bhagavadgīta kiñcidadhītā
gaṅgājalalavakaṇikā pītā |
sakṛdapi yena murārisamarcā
kriyate tasya yamena na carcā ||20||
bhaja govindaṁ bhaja govindaṁ
govindaṁ bhaja mūḍhamate |
saṁprāpte sannihite kāle
na hi na hi rakṣati ḍukṛñkaraṇe ||20||
Suche Govinda, verehre Govinda,
Govinda rufe an, oh Tor!
Schlägt deine Todesstunde einst,
so werden auch Grammatikregeln dich gewiss nicht retten.