Vers 19
yogarato vā bhogarato vā
saṅgarato vā saṅgavihī naḥ |
yasya brahmaṇi ramate cittaṁ
nandati nandati nandatyeva ||19||
bhaja govindaṁ bhaja govindaṁ
govindaṁ bhaja mūḍhamate |
saṁprāpte sannihite kāle
na hi na hi rakṣati ḍukṛñkaraṇe ||19||
Suche Govinda, verehre Govinda,
Govinda rufe an, oh Tor!
Schlägt deine Todesstunde einst,
so werden auch Grammatikregeln dich gewiss nicht retten.